Sanskrit tools

Sanskrit declension


Declension of महाभाग्य mahābhāgya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाग्यम् mahābhāgyam
महाभाग्ये mahābhāgye
महाभाग्यानि mahābhāgyāni
Vocative महाभाग्य mahābhāgya
महाभाग्ये mahābhāgye
महाभाग्यानि mahābhāgyāni
Accusative महाभाग्यम् mahābhāgyam
महाभाग्ये mahābhāgye
महाभाग्यानि mahābhāgyāni
Instrumental महाभाग्येन mahābhāgyena
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्यैः mahābhāgyaiḥ
Dative महाभाग्याय mahābhāgyāya
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्येभ्यः mahābhāgyebhyaḥ
Ablative महाभाग्यात् mahābhāgyāt
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्येभ्यः mahābhāgyebhyaḥ
Genitive महाभाग्यस्य mahābhāgyasya
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्यानाम् mahābhāgyānām
Locative महाभाग्ये mahābhāgye
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्येषु mahābhāgyeṣu