Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाग्य mahābhāgya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाग्यम् mahābhāgyam
महाभाग्ये mahābhāgye
महाभाग्यानि mahābhāgyāni
Vocativo महाभाग्य mahābhāgya
महाभाग्ये mahābhāgye
महाभाग्यानि mahābhāgyāni
Acusativo महाभाग्यम् mahābhāgyam
महाभाग्ये mahābhāgye
महाभाग्यानि mahābhāgyāni
Instrumental महाभाग्येन mahābhāgyena
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्यैः mahābhāgyaiḥ
Dativo महाभाग्याय mahābhāgyāya
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्येभ्यः mahābhāgyebhyaḥ
Ablativo महाभाग्यात् mahābhāgyāt
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्येभ्यः mahābhāgyebhyaḥ
Genitivo महाभाग्यस्य mahābhāgyasya
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्यानाम् mahābhāgyānām
Locativo महाभाग्ये mahābhāgye
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्येषु mahābhāgyeṣu