| Singular | Dual | Plural |
Nominativo |
महाभाग्यम्
mahābhāgyam
|
महाभाग्ये
mahābhāgye
|
महाभाग्यानि
mahābhāgyāni
|
Vocativo |
महाभाग्य
mahābhāgya
|
महाभाग्ये
mahābhāgye
|
महाभाग्यानि
mahābhāgyāni
|
Acusativo |
महाभाग्यम्
mahābhāgyam
|
महाभाग्ये
mahābhāgye
|
महाभाग्यानि
mahābhāgyāni
|
Instrumental |
महाभाग्येन
mahābhāgyena
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्यैः
mahābhāgyaiḥ
|
Dativo |
महाभाग्याय
mahābhāgyāya
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्येभ्यः
mahābhāgyebhyaḥ
|
Ablativo |
महाभाग्यात्
mahābhāgyāt
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्येभ्यः
mahābhāgyebhyaḥ
|
Genitivo |
महाभाग्यस्य
mahābhāgyasya
|
महाभाग्ययोः
mahābhāgyayoḥ
|
महाभाग्यानाम्
mahābhāgyānām
|
Locativo |
महाभाग्ये
mahābhāgye
|
महाभाग्ययोः
mahābhāgyayoḥ
|
महाभाग्येषु
mahābhāgyeṣu
|