| Singular | Dual | Plural |
Nominative |
महाभारतपञ्चरत्नम्
mahābhāratapañcaratnam
|
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नानि
mahābhāratapañcaratnāni
|
Vocative |
महाभारतपञ्चरत्न
mahābhāratapañcaratna
|
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नानि
mahābhāratapañcaratnāni
|
Accusative |
महाभारतपञ्चरत्नम्
mahābhāratapañcaratnam
|
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नानि
mahābhāratapañcaratnāni
|
Instrumental |
महाभारतपञ्चरत्नेन
mahābhāratapañcaratnena
|
महाभारतपञ्चरत्नाभ्याम्
mahābhāratapañcaratnābhyām
|
महाभारतपञ्चरत्नैः
mahābhāratapañcaratnaiḥ
|
Dative |
महाभारतपञ्चरत्नाय
mahābhāratapañcaratnāya
|
महाभारतपञ्चरत्नाभ्याम्
mahābhāratapañcaratnābhyām
|
महाभारतपञ्चरत्नेभ्यः
mahābhāratapañcaratnebhyaḥ
|
Ablative |
महाभारतपञ्चरत्नात्
mahābhāratapañcaratnāt
|
महाभारतपञ्चरत्नाभ्याम्
mahābhāratapañcaratnābhyām
|
महाभारतपञ्चरत्नेभ्यः
mahābhāratapañcaratnebhyaḥ
|
Genitive |
महाभारतपञ्चरत्नस्य
mahābhāratapañcaratnasya
|
महाभारतपञ्चरत्नयोः
mahābhāratapañcaratnayoḥ
|
महाभारतपञ्चरत्नानाम्
mahābhāratapañcaratnānām
|
Locative |
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नयोः
mahābhāratapañcaratnayoḥ
|
महाभारतपञ्चरत्नेषु
mahābhāratapañcaratneṣu
|