Sanskrit tools

Sanskrit declension


Declension of महाभारतपञ्चरत्न mahābhāratapañcaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतपञ्चरत्नम् mahābhāratapañcaratnam
महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नानि mahābhāratapañcaratnāni
Vocative महाभारतपञ्चरत्न mahābhāratapañcaratna
महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नानि mahābhāratapañcaratnāni
Accusative महाभारतपञ्चरत्नम् mahābhāratapañcaratnam
महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नानि mahābhāratapañcaratnāni
Instrumental महाभारतपञ्चरत्नेन mahābhāratapañcaratnena
महाभारतपञ्चरत्नाभ्याम् mahābhāratapañcaratnābhyām
महाभारतपञ्चरत्नैः mahābhāratapañcaratnaiḥ
Dative महाभारतपञ्चरत्नाय mahābhāratapañcaratnāya
महाभारतपञ्चरत्नाभ्याम् mahābhāratapañcaratnābhyām
महाभारतपञ्चरत्नेभ्यः mahābhāratapañcaratnebhyaḥ
Ablative महाभारतपञ्चरत्नात् mahābhāratapañcaratnāt
महाभारतपञ्चरत्नाभ्याम् mahābhāratapañcaratnābhyām
महाभारतपञ्चरत्नेभ्यः mahābhāratapañcaratnebhyaḥ
Genitive महाभारतपञ्चरत्नस्य mahābhāratapañcaratnasya
महाभारतपञ्चरत्नयोः mahābhāratapañcaratnayoḥ
महाभारतपञ्चरत्नानाम् mahābhāratapañcaratnānām
Locative महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नयोः mahābhāratapañcaratnayoḥ
महाभारतपञ्चरत्नेषु mahābhāratapañcaratneṣu