Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभारतपञ्चरत्न mahābhāratapañcaratna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारतपञ्चरत्नम् mahābhāratapañcaratnam
महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नानि mahābhāratapañcaratnāni
Vocativo महाभारतपञ्चरत्न mahābhāratapañcaratna
महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नानि mahābhāratapañcaratnāni
Acusativo महाभारतपञ्चरत्नम् mahābhāratapañcaratnam
महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नानि mahābhāratapañcaratnāni
Instrumental महाभारतपञ्चरत्नेन mahābhāratapañcaratnena
महाभारतपञ्चरत्नाभ्याम् mahābhāratapañcaratnābhyām
महाभारतपञ्चरत्नैः mahābhāratapañcaratnaiḥ
Dativo महाभारतपञ्चरत्नाय mahābhāratapañcaratnāya
महाभारतपञ्चरत्नाभ्याम् mahābhāratapañcaratnābhyām
महाभारतपञ्चरत्नेभ्यः mahābhāratapañcaratnebhyaḥ
Ablativo महाभारतपञ्चरत्नात् mahābhāratapañcaratnāt
महाभारतपञ्चरत्नाभ्याम् mahābhāratapañcaratnābhyām
महाभारतपञ्चरत्नेभ्यः mahābhāratapañcaratnebhyaḥ
Genitivo महाभारतपञ्चरत्नस्य mahābhāratapañcaratnasya
महाभारतपञ्चरत्नयोः mahābhāratapañcaratnayoḥ
महाभारतपञ्चरत्नानाम् mahābhāratapañcaratnānām
Locativo महाभारतपञ्चरत्ने mahābhāratapañcaratne
महाभारतपञ्चरत्नयोः mahābhāratapañcaratnayoḥ
महाभारतपञ्चरत्नेषु mahābhāratapañcaratneṣu