| Singular | Dual | Plural |
Nominativo |
महाभारतपञ्चरत्नम्
mahābhāratapañcaratnam
|
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नानि
mahābhāratapañcaratnāni
|
Vocativo |
महाभारतपञ्चरत्न
mahābhāratapañcaratna
|
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नानि
mahābhāratapañcaratnāni
|
Acusativo |
महाभारतपञ्चरत्नम्
mahābhāratapañcaratnam
|
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नानि
mahābhāratapañcaratnāni
|
Instrumental |
महाभारतपञ्चरत्नेन
mahābhāratapañcaratnena
|
महाभारतपञ्चरत्नाभ्याम्
mahābhāratapañcaratnābhyām
|
महाभारतपञ्चरत्नैः
mahābhāratapañcaratnaiḥ
|
Dativo |
महाभारतपञ्चरत्नाय
mahābhāratapañcaratnāya
|
महाभारतपञ्चरत्नाभ्याम्
mahābhāratapañcaratnābhyām
|
महाभारतपञ्चरत्नेभ्यः
mahābhāratapañcaratnebhyaḥ
|
Ablativo |
महाभारतपञ्चरत्नात्
mahābhāratapañcaratnāt
|
महाभारतपञ्चरत्नाभ्याम्
mahābhāratapañcaratnābhyām
|
महाभारतपञ्चरत्नेभ्यः
mahābhāratapañcaratnebhyaḥ
|
Genitivo |
महाभारतपञ्चरत्नस्य
mahābhāratapañcaratnasya
|
महाभारतपञ्चरत्नयोः
mahābhāratapañcaratnayoḥ
|
महाभारतपञ्चरत्नानाम्
mahābhāratapañcaratnānām
|
Locativo |
महाभारतपञ्चरत्ने
mahābhāratapañcaratne
|
महाभारतपञ्चरत्नयोः
mahābhāratapañcaratnayoḥ
|
महाभारतपञ्चरत्नेषु
mahābhāratapañcaratneṣu
|