Sanskrit tools

Sanskrit declension


Declension of महाभाष्यटीका mahābhāṣyaṭīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाष्यटीका mahābhāṣyaṭīkā
महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीकाः mahābhāṣyaṭīkāḥ
Vocative महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीकाः mahābhāṣyaṭīkāḥ
Accusative महाभाष्यटीकाम् mahābhāṣyaṭīkām
महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीकाः mahābhāṣyaṭīkāḥ
Instrumental महाभाष्यटीकया mahābhāṣyaṭīkayā
महाभाष्यटीकाभ्याम् mahābhāṣyaṭīkābhyām
महाभाष्यटीकाभिः mahābhāṣyaṭīkābhiḥ
Dative महाभाष्यटीकायै mahābhāṣyaṭīkāyai
महाभाष्यटीकाभ्याम् mahābhāṣyaṭīkābhyām
महाभाष्यटीकाभ्यः mahābhāṣyaṭīkābhyaḥ
Ablative महाभाष्यटीकायाः mahābhāṣyaṭīkāyāḥ
महाभाष्यटीकाभ्याम् mahābhāṣyaṭīkābhyām
महाभाष्यटीकाभ्यः mahābhāṣyaṭīkābhyaḥ
Genitive महाभाष्यटीकायाः mahābhāṣyaṭīkāyāḥ
महाभाष्यटीकयोः mahābhāṣyaṭīkayoḥ
महाभाष्यटीकानाम् mahābhāṣyaṭīkānām
Locative महाभाष्यटीकायाम् mahābhāṣyaṭīkāyām
महाभाष्यटीकयोः mahābhāṣyaṭīkayoḥ
महाभाष्यटीकासु mahābhāṣyaṭīkāsu