| Singular | Dual | Plural |
Nominativo |
महाभाष्यटीका
mahābhāṣyaṭīkā
|
महाभाष्यटीके
mahābhāṣyaṭīke
|
महाभाष्यटीकाः
mahābhāṣyaṭīkāḥ
|
Vocativo |
महाभाष्यटीके
mahābhāṣyaṭīke
|
महाभाष्यटीके
mahābhāṣyaṭīke
|
महाभाष्यटीकाः
mahābhāṣyaṭīkāḥ
|
Acusativo |
महाभाष्यटीकाम्
mahābhāṣyaṭīkām
|
महाभाष्यटीके
mahābhāṣyaṭīke
|
महाभाष्यटीकाः
mahābhāṣyaṭīkāḥ
|
Instrumental |
महाभाष्यटीकया
mahābhāṣyaṭīkayā
|
महाभाष्यटीकाभ्याम्
mahābhāṣyaṭīkābhyām
|
महाभाष्यटीकाभिः
mahābhāṣyaṭīkābhiḥ
|
Dativo |
महाभाष्यटीकायै
mahābhāṣyaṭīkāyai
|
महाभाष्यटीकाभ्याम्
mahābhāṣyaṭīkābhyām
|
महाभाष्यटीकाभ्यः
mahābhāṣyaṭīkābhyaḥ
|
Ablativo |
महाभाष्यटीकायाः
mahābhāṣyaṭīkāyāḥ
|
महाभाष्यटीकाभ्याम्
mahābhāṣyaṭīkābhyām
|
महाभाष्यटीकाभ्यः
mahābhāṣyaṭīkābhyaḥ
|
Genitivo |
महाभाष्यटीकायाः
mahābhāṣyaṭīkāyāḥ
|
महाभाष्यटीकयोः
mahābhāṣyaṭīkayoḥ
|
महाभाष्यटीकानाम्
mahābhāṣyaṭīkānām
|
Locativo |
महाभाष्यटीकायाम्
mahābhāṣyaṭīkāyām
|
महाभाष्यटीकयोः
mahābhāṣyaṭīkayoḥ
|
महाभाष्यटीकासु
mahābhāṣyaṭīkāsu
|