Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभाष्यटीका mahābhāṣyaṭīkā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाष्यटीका mahābhāṣyaṭīkā
महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीकाः mahābhāṣyaṭīkāḥ
Vocativo महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीकाः mahābhāṣyaṭīkāḥ
Acusativo महाभाष्यटीकाम् mahābhāṣyaṭīkām
महाभाष्यटीके mahābhāṣyaṭīke
महाभाष्यटीकाः mahābhāṣyaṭīkāḥ
Instrumental महाभाष्यटीकया mahābhāṣyaṭīkayā
महाभाष्यटीकाभ्याम् mahābhāṣyaṭīkābhyām
महाभाष्यटीकाभिः mahābhāṣyaṭīkābhiḥ
Dativo महाभाष्यटीकायै mahābhāṣyaṭīkāyai
महाभाष्यटीकाभ्याम् mahābhāṣyaṭīkābhyām
महाभाष्यटीकाभ्यः mahābhāṣyaṭīkābhyaḥ
Ablativo महाभाष्यटीकायाः mahābhāṣyaṭīkāyāḥ
महाभाष्यटीकाभ्याम् mahābhāṣyaṭīkābhyām
महाभाष्यटीकाभ्यः mahābhāṣyaṭīkābhyaḥ
Genitivo महाभाष्यटीकायाः mahābhāṣyaṭīkāyāḥ
महाभाष्यटीकयोः mahābhāṣyaṭīkayoḥ
महाभाष्यटीकानाम् mahābhāṣyaṭīkānām
Locativo महाभाष्यटीकायाम् mahābhāṣyaṭīkāyām
महाभाष्यटीकयोः mahābhāṣyaṭīkayoḥ
महाभाष्यटीकासु mahābhāṣyaṭīkāsu