Sanskrit tools

Sanskrit declension


Declension of महाभाष्यरत्नावली mahābhāṣyaratnāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाभाष्यरत्नावली mahābhāṣyaratnāvalī
महाभाष्यरत्नावल्यौ mahābhāṣyaratnāvalyau
महाभाष्यरत्नावल्यः mahābhāṣyaratnāvalyaḥ
Vocative महाभाष्यरत्नावलि mahābhāṣyaratnāvali
महाभाष्यरत्नावल्यौ mahābhāṣyaratnāvalyau
महाभाष्यरत्नावल्यः mahābhāṣyaratnāvalyaḥ
Accusative महाभाष्यरत्नावलीम् mahābhāṣyaratnāvalīm
महाभाष्यरत्नावल्यौ mahābhāṣyaratnāvalyau
महाभाष्यरत्नावलीः mahābhāṣyaratnāvalīḥ
Instrumental महाभाष्यरत्नावल्या mahābhāṣyaratnāvalyā
महाभाष्यरत्नावलीभ्याम् mahābhāṣyaratnāvalībhyām
महाभाष्यरत्नावलीभिः mahābhāṣyaratnāvalībhiḥ
Dative महाभाष्यरत्नावल्यै mahābhāṣyaratnāvalyai
महाभाष्यरत्नावलीभ्याम् mahābhāṣyaratnāvalībhyām
महाभाष्यरत्नावलीभ्यः mahābhāṣyaratnāvalībhyaḥ
Ablative महाभाष्यरत्नावल्याः mahābhāṣyaratnāvalyāḥ
महाभाष्यरत्नावलीभ्याम् mahābhāṣyaratnāvalībhyām
महाभाष्यरत्नावलीभ्यः mahābhāṣyaratnāvalībhyaḥ
Genitive महाभाष्यरत्नावल्याः mahābhāṣyaratnāvalyāḥ
महाभाष्यरत्नावल्योः mahābhāṣyaratnāvalyoḥ
महाभाष्यरत्नावलीनाम् mahābhāṣyaratnāvalīnām
Locative महाभाष्यरत्नावल्याम् mahābhāṣyaratnāvalyām
महाभाष्यरत्नावल्योः mahābhāṣyaratnāvalyoḥ
महाभाष्यरत्नावलीषु mahābhāṣyaratnāvalīṣu