| Singular | Dual | Plural |
Nominative |
महाभाष्यरत्नावली
mahābhāṣyaratnāvalī
|
महाभाष्यरत्नावल्यौ
mahābhāṣyaratnāvalyau
|
महाभाष्यरत्नावल्यः
mahābhāṣyaratnāvalyaḥ
|
Vocative |
महाभाष्यरत्नावलि
mahābhāṣyaratnāvali
|
महाभाष्यरत्नावल्यौ
mahābhāṣyaratnāvalyau
|
महाभाष्यरत्नावल्यः
mahābhāṣyaratnāvalyaḥ
|
Accusative |
महाभाष्यरत्नावलीम्
mahābhāṣyaratnāvalīm
|
महाभाष्यरत्नावल्यौ
mahābhāṣyaratnāvalyau
|
महाभाष्यरत्नावलीः
mahābhāṣyaratnāvalīḥ
|
Instrumental |
महाभाष्यरत्नावल्या
mahābhāṣyaratnāvalyā
|
महाभाष्यरत्नावलीभ्याम्
mahābhāṣyaratnāvalībhyām
|
महाभाष्यरत्नावलीभिः
mahābhāṣyaratnāvalībhiḥ
|
Dative |
महाभाष्यरत्नावल्यै
mahābhāṣyaratnāvalyai
|
महाभाष्यरत्नावलीभ्याम्
mahābhāṣyaratnāvalībhyām
|
महाभाष्यरत्नावलीभ्यः
mahābhāṣyaratnāvalībhyaḥ
|
Ablative |
महाभाष्यरत्नावल्याः
mahābhāṣyaratnāvalyāḥ
|
महाभाष्यरत्नावलीभ्याम्
mahābhāṣyaratnāvalībhyām
|
महाभाष्यरत्नावलीभ्यः
mahābhāṣyaratnāvalībhyaḥ
|
Genitive |
महाभाष्यरत्नावल्याः
mahābhāṣyaratnāvalyāḥ
|
महाभाष्यरत्नावल्योः
mahābhāṣyaratnāvalyoḥ
|
महाभाष्यरत्नावलीनाम्
mahābhāṣyaratnāvalīnām
|
Locative |
महाभाष्यरत्नावल्याम्
mahābhāṣyaratnāvalyām
|
महाभाष्यरत्नावल्योः
mahābhāṣyaratnāvalyoḥ
|
महाभाष्यरत्नावलीषु
mahābhāṣyaratnāvalīṣu
|