Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: महाभाष्यरत्नावली mahābhāṣyaratnāvalī, f.

Hivatkozás(ok) (angolul): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset महाभाष्यरत्नावली mahābhāṣyaratnāvalī
महाभाष्यरत्नावल्यौ mahābhāṣyaratnāvalyau
महाभाष्यरत्नावल्यः mahābhāṣyaratnāvalyaḥ
Megszólító eset महाभाष्यरत्नावलि mahābhāṣyaratnāvali
महाभाष्यरत्नावल्यौ mahābhāṣyaratnāvalyau
महाभाष्यरत्नावल्यः mahābhāṣyaratnāvalyaḥ
Tárgyeset महाभाष्यरत्नावलीम् mahābhāṣyaratnāvalīm
महाभाष्यरत्नावल्यौ mahābhāṣyaratnāvalyau
महाभाष्यरत्नावलीः mahābhāṣyaratnāvalīḥ
Eszközhatározó eset महाभाष्यरत्नावल्या mahābhāṣyaratnāvalyā
महाभाष्यरत्नावलीभ्याम् mahābhāṣyaratnāvalībhyām
महाभाष्यरत्नावलीभिः mahābhāṣyaratnāvalībhiḥ
Részeshatározó eset महाभाष्यरत्नावल्यै mahābhāṣyaratnāvalyai
महाभाष्यरत्नावलीभ्याम् mahābhāṣyaratnāvalībhyām
महाभाष्यरत्नावलीभ्यः mahābhāṣyaratnāvalībhyaḥ
Ablatív eset महाभाष्यरत्नावल्याः mahābhāṣyaratnāvalyāḥ
महाभाष्यरत्नावलीभ्याम् mahābhāṣyaratnāvalībhyām
महाभाष्यरत्नावलीभ्यः mahābhāṣyaratnāvalībhyaḥ
Birtokos eset महाभाष्यरत्नावल्याः mahābhāṣyaratnāvalyāḥ
महाभाष्यरत्नावल्योः mahābhāṣyaratnāvalyoḥ
महाभाष्यरत्नावलीनाम् mahābhāṣyaratnāvalīnām
Helyhatározói eset महाभाष्यरत्नावल्याम् mahābhāṣyaratnāvalyām
महाभाष्यरत्नावल्योः mahābhāṣyaratnāvalyoḥ
महाभाष्यरत्नावलीषु mahābhāṣyaratnāvalīṣu