| Singular | Dual | Plural |
Nominative |
महाभिक्षुः
mahābhikṣuḥ
|
महाभिक्षू
mahābhikṣū
|
महाभिक्षवः
mahābhikṣavaḥ
|
Vocative |
महाभिक्षो
mahābhikṣo
|
महाभिक्षू
mahābhikṣū
|
महाभिक्षवः
mahābhikṣavaḥ
|
Accusative |
महाभिक्षुम्
mahābhikṣum
|
महाभिक्षू
mahābhikṣū
|
महाभिक्षून्
mahābhikṣūn
|
Instrumental |
महाभिक्षुणा
mahābhikṣuṇā
|
महाभिक्षुभ्याम्
mahābhikṣubhyām
|
महाभिक्षुभिः
mahābhikṣubhiḥ
|
Dative |
महाभिक्षवे
mahābhikṣave
|
महाभिक्षुभ्याम्
mahābhikṣubhyām
|
महाभिक्षुभ्यः
mahābhikṣubhyaḥ
|
Ablative |
महाभिक्षोः
mahābhikṣoḥ
|
महाभिक्षुभ्याम्
mahābhikṣubhyām
|
महाभिक्षुभ्यः
mahābhikṣubhyaḥ
|
Genitive |
महाभिक्षोः
mahābhikṣoḥ
|
महाभिक्ष्वोः
mahābhikṣvoḥ
|
महाभिक्षूणाम्
mahābhikṣūṇām
|
Locative |
महाभिक्षौ
mahābhikṣau
|
महाभिक्ष्वोः
mahābhikṣvoḥ
|
महाभिक्षुषु
mahābhikṣuṣu
|