Sanskrit tools

Sanskrit declension


Declension of महाभिक्षु mahābhikṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिक्षुः mahābhikṣuḥ
महाभिक्षू mahābhikṣū
महाभिक्षवः mahābhikṣavaḥ
Vocative महाभिक्षो mahābhikṣo
महाभिक्षू mahābhikṣū
महाभिक्षवः mahābhikṣavaḥ
Accusative महाभिक्षुम् mahābhikṣum
महाभिक्षू mahābhikṣū
महाभिक्षून् mahābhikṣūn
Instrumental महाभिक्षुणा mahābhikṣuṇā
महाभिक्षुभ्याम् mahābhikṣubhyām
महाभिक्षुभिः mahābhikṣubhiḥ
Dative महाभिक्षवे mahābhikṣave
महाभिक्षुभ्याम् mahābhikṣubhyām
महाभिक्षुभ्यः mahābhikṣubhyaḥ
Ablative महाभिक्षोः mahābhikṣoḥ
महाभिक्षुभ्याम् mahābhikṣubhyām
महाभिक्षुभ्यः mahābhikṣubhyaḥ
Genitive महाभिक्षोः mahābhikṣoḥ
महाभिक्ष्वोः mahābhikṣvoḥ
महाभिक्षूणाम् mahābhikṣūṇām
Locative महाभिक्षौ mahābhikṣau
महाभिक्ष्वोः mahābhikṣvoḥ
महाभिक्षुषु mahābhikṣuṣu