| Singular | Dual | Plural |
Nominativo |
महाभिक्षुः
mahābhikṣuḥ
|
महाभिक्षू
mahābhikṣū
|
महाभिक्षवः
mahābhikṣavaḥ
|
Vocativo |
महाभिक्षो
mahābhikṣo
|
महाभिक्षू
mahābhikṣū
|
महाभिक्षवः
mahābhikṣavaḥ
|
Acusativo |
महाभिक्षुम्
mahābhikṣum
|
महाभिक्षू
mahābhikṣū
|
महाभिक्षून्
mahābhikṣūn
|
Instrumental |
महाभिक्षुणा
mahābhikṣuṇā
|
महाभिक्षुभ्याम्
mahābhikṣubhyām
|
महाभिक्षुभिः
mahābhikṣubhiḥ
|
Dativo |
महाभिक्षवे
mahābhikṣave
|
महाभिक्षुभ्याम्
mahābhikṣubhyām
|
महाभिक्षुभ्यः
mahābhikṣubhyaḥ
|
Ablativo |
महाभिक्षोः
mahābhikṣoḥ
|
महाभिक्षुभ्याम्
mahābhikṣubhyām
|
महाभिक्षुभ्यः
mahābhikṣubhyaḥ
|
Genitivo |
महाभिक्षोः
mahābhikṣoḥ
|
महाभिक्ष्वोः
mahābhikṣvoḥ
|
महाभिक्षूणाम्
mahābhikṣūṇām
|
Locativo |
महाभिक्षौ
mahābhikṣau
|
महाभिक्ष्वोः
mahābhikṣvoḥ
|
महाभिक्षुषु
mahābhikṣuṣu
|