Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभिक्षु mahābhikṣu, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिक्षुः mahābhikṣuḥ
महाभिक्षू mahābhikṣū
महाभिक्षवः mahābhikṣavaḥ
Vocativo महाभिक्षो mahābhikṣo
महाभिक्षू mahābhikṣū
महाभिक्षवः mahābhikṣavaḥ
Acusativo महाभिक्षुम् mahābhikṣum
महाभिक्षू mahābhikṣū
महाभिक्षून् mahābhikṣūn
Instrumental महाभिक्षुणा mahābhikṣuṇā
महाभिक्षुभ्याम् mahābhikṣubhyām
महाभिक्षुभिः mahābhikṣubhiḥ
Dativo महाभिक्षवे mahābhikṣave
महाभिक्षुभ्याम् mahābhikṣubhyām
महाभिक्षुभ्यः mahābhikṣubhyaḥ
Ablativo महाभिक्षोः mahābhikṣoḥ
महाभिक्षुभ्याम् mahābhikṣubhyām
महाभिक्षुभ्यः mahābhikṣubhyaḥ
Genitivo महाभिक्षोः mahābhikṣoḥ
महाभिक्ष्वोः mahābhikṣvoḥ
महाभिक्षूणाम् mahābhikṣūṇām
Locativo महाभिक्षौ mahābhikṣau
महाभिक्ष्वोः mahābhikṣvoḥ
महाभिक्षुषु mahābhikṣuṣu