Sanskrit tools

Sanskrit declension


Declension of महाभिजनजात mahābhijanajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिजनजातः mahābhijanajātaḥ
महाभिजनजातौ mahābhijanajātau
महाभिजनजाताः mahābhijanajātāḥ
Vocative महाभिजनजात mahābhijanajāta
महाभिजनजातौ mahābhijanajātau
महाभिजनजाताः mahābhijanajātāḥ
Accusative महाभिजनजातम् mahābhijanajātam
महाभिजनजातौ mahābhijanajātau
महाभिजनजातान् mahābhijanajātān
Instrumental महाभिजनजातेन mahābhijanajātena
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजातैः mahābhijanajātaiḥ
Dative महाभिजनजाताय mahābhijanajātāya
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजातेभ्यः mahābhijanajātebhyaḥ
Ablative महाभिजनजातात् mahābhijanajātāt
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजातेभ्यः mahābhijanajātebhyaḥ
Genitive महाभिजनजातस्य mahābhijanajātasya
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातानाम् mahābhijanajātānām
Locative महाभिजनजाते mahābhijanajāte
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातेषु mahābhijanajāteṣu