| Singular | Dual | Plural |
Nominativo |
महाभिजनजातः
mahābhijanajātaḥ
|
महाभिजनजातौ
mahābhijanajātau
|
महाभिजनजाताः
mahābhijanajātāḥ
|
Vocativo |
महाभिजनजात
mahābhijanajāta
|
महाभिजनजातौ
mahābhijanajātau
|
महाभिजनजाताः
mahābhijanajātāḥ
|
Acusativo |
महाभिजनजातम्
mahābhijanajātam
|
महाभिजनजातौ
mahābhijanajātau
|
महाभिजनजातान्
mahābhijanajātān
|
Instrumental |
महाभिजनजातेन
mahābhijanajātena
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजातैः
mahābhijanajātaiḥ
|
Dativo |
महाभिजनजाताय
mahābhijanajātāya
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजातेभ्यः
mahābhijanajātebhyaḥ
|
Ablativo |
महाभिजनजातात्
mahābhijanajātāt
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजातेभ्यः
mahābhijanajātebhyaḥ
|
Genitivo |
महाभिजनजातस्य
mahābhijanajātasya
|
महाभिजनजातयोः
mahābhijanajātayoḥ
|
महाभिजनजातानाम्
mahābhijanajātānām
|
Locativo |
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजातयोः
mahābhijanajātayoḥ
|
महाभिजनजातेषु
mahābhijanajāteṣu
|