Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभिजनजात mahābhijanajāta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिजनजातः mahābhijanajātaḥ
महाभिजनजातौ mahābhijanajātau
महाभिजनजाताः mahābhijanajātāḥ
Vocativo महाभिजनजात mahābhijanajāta
महाभिजनजातौ mahābhijanajātau
महाभिजनजाताः mahābhijanajātāḥ
Acusativo महाभिजनजातम् mahābhijanajātam
महाभिजनजातौ mahābhijanajātau
महाभिजनजातान् mahābhijanajātān
Instrumental महाभिजनजातेन mahābhijanajātena
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजातैः mahābhijanajātaiḥ
Dativo महाभिजनजाताय mahābhijanajātāya
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजातेभ्यः mahābhijanajātebhyaḥ
Ablativo महाभिजनजातात् mahābhijanajātāt
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजातेभ्यः mahābhijanajātebhyaḥ
Genitivo महाभिजनजातस्य mahābhijanajātasya
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातानाम् mahābhijanajātānām
Locativo महाभिजनजाते mahābhijanajāte
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातेषु mahābhijanajāteṣu