Sanskrit tools

Sanskrit declension


Declension of महाभिजनजाता mahābhijanajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिजनजाता mahābhijanajātā
महाभिजनजाते mahābhijanajāte
महाभिजनजाताः mahābhijanajātāḥ
Vocative महाभिजनजाते mahābhijanajāte
महाभिजनजाते mahābhijanajāte
महाभिजनजाताः mahābhijanajātāḥ
Accusative महाभिजनजाताम् mahābhijanajātām
महाभिजनजाते mahābhijanajāte
महाभिजनजाताः mahābhijanajātāḥ
Instrumental महाभिजनजातया mahābhijanajātayā
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजाताभिः mahābhijanajātābhiḥ
Dative महाभिजनजातायै mahābhijanajātāyai
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजाताभ्यः mahābhijanajātābhyaḥ
Ablative महाभिजनजातायाः mahābhijanajātāyāḥ
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजाताभ्यः mahābhijanajātābhyaḥ
Genitive महाभिजनजातायाः mahābhijanajātāyāḥ
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातानाम् mahābhijanajātānām
Locative महाभिजनजातायाम् mahābhijanajātāyām
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातासु mahābhijanajātāsu