| Singular | Dual | Plural |
Nominativo |
महाभिजनजाता
mahābhijanajātā
|
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजाताः
mahābhijanajātāḥ
|
Vocativo |
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजाताः
mahābhijanajātāḥ
|
Acusativo |
महाभिजनजाताम्
mahābhijanajātām
|
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजाताः
mahābhijanajātāḥ
|
Instrumental |
महाभिजनजातया
mahābhijanajātayā
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजाताभिः
mahābhijanajātābhiḥ
|
Dativo |
महाभिजनजातायै
mahābhijanajātāyai
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजाताभ्यः
mahābhijanajātābhyaḥ
|
Ablativo |
महाभिजनजातायाः
mahābhijanajātāyāḥ
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजाताभ्यः
mahābhijanajātābhyaḥ
|
Genitivo |
महाभिजनजातायाः
mahābhijanajātāyāḥ
|
महाभिजनजातयोः
mahābhijanajātayoḥ
|
महाभिजनजातानाम्
mahābhijanajātānām
|
Locativo |
महाभिजनजातायाम्
mahābhijanajātāyām
|
महाभिजनजातयोः
mahābhijanajātayoḥ
|
महाभिजनजातासु
mahābhijanajātāsu
|