Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभिजनजाता mahābhijanajātā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिजनजाता mahābhijanajātā
महाभिजनजाते mahābhijanajāte
महाभिजनजाताः mahābhijanajātāḥ
Vocativo महाभिजनजाते mahābhijanajāte
महाभिजनजाते mahābhijanajāte
महाभिजनजाताः mahābhijanajātāḥ
Acusativo महाभिजनजाताम् mahābhijanajātām
महाभिजनजाते mahābhijanajāte
महाभिजनजाताः mahābhijanajātāḥ
Instrumental महाभिजनजातया mahābhijanajātayā
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजाताभिः mahābhijanajātābhiḥ
Dativo महाभिजनजातायै mahābhijanajātāyai
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजाताभ्यः mahābhijanajātābhyaḥ
Ablativo महाभिजनजातायाः mahābhijanajātāyāḥ
महाभिजनजाताभ्याम् mahābhijanajātābhyām
महाभिजनजाताभ्यः mahābhijanajātābhyaḥ
Genitivo महाभिजनजातायाः mahābhijanajātāyāḥ
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातानाम् mahābhijanajātānām
Locativo महाभिजनजातायाम् mahābhijanajātāyām
महाभिजनजातयोः mahābhijanajātayoḥ
महाभिजनजातासु mahābhijanajātāsu