Sanskrit tools

Sanskrit declension


Declension of महाभिषेकप्रयोग mahābhiṣekaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिषेकप्रयोगः mahābhiṣekaprayogaḥ
महाभिषेकप्रयोगौ mahābhiṣekaprayogau
महाभिषेकप्रयोगाः mahābhiṣekaprayogāḥ
Vocative महाभिषेकप्रयोग mahābhiṣekaprayoga
महाभिषेकप्रयोगौ mahābhiṣekaprayogau
महाभिषेकप्रयोगाः mahābhiṣekaprayogāḥ
Accusative महाभिषेकप्रयोगम् mahābhiṣekaprayogam
महाभिषेकप्रयोगौ mahābhiṣekaprayogau
महाभिषेकप्रयोगान् mahābhiṣekaprayogān
Instrumental महाभिषेकप्रयोगेण mahābhiṣekaprayogeṇa
महाभिषेकप्रयोगाभ्याम् mahābhiṣekaprayogābhyām
महाभिषेकप्रयोगैः mahābhiṣekaprayogaiḥ
Dative महाभिषेकप्रयोगाय mahābhiṣekaprayogāya
महाभिषेकप्रयोगाभ्याम् mahābhiṣekaprayogābhyām
महाभिषेकप्रयोगेभ्यः mahābhiṣekaprayogebhyaḥ
Ablative महाभिषेकप्रयोगात् mahābhiṣekaprayogāt
महाभिषेकप्रयोगाभ्याम् mahābhiṣekaprayogābhyām
महाभिषेकप्रयोगेभ्यः mahābhiṣekaprayogebhyaḥ
Genitive महाभिषेकप्रयोगस्य mahābhiṣekaprayogasya
महाभिषेकप्रयोगयोः mahābhiṣekaprayogayoḥ
महाभिषेकप्रयोगाणाम् mahābhiṣekaprayogāṇām
Locative महाभिषेकप्रयोगे mahābhiṣekaprayoge
महाभिषेकप्रयोगयोः mahābhiṣekaprayogayoḥ
महाभिषेकप्रयोगेषु mahābhiṣekaprayogeṣu