Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभिषेकप्रयोग mahābhiṣekaprayoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिषेकप्रयोगः mahābhiṣekaprayogaḥ
महाभिषेकप्रयोगौ mahābhiṣekaprayogau
महाभिषेकप्रयोगाः mahābhiṣekaprayogāḥ
Vocativo महाभिषेकप्रयोग mahābhiṣekaprayoga
महाभिषेकप्रयोगौ mahābhiṣekaprayogau
महाभिषेकप्रयोगाः mahābhiṣekaprayogāḥ
Acusativo महाभिषेकप्रयोगम् mahābhiṣekaprayogam
महाभिषेकप्रयोगौ mahābhiṣekaprayogau
महाभिषेकप्रयोगान् mahābhiṣekaprayogān
Instrumental महाभिषेकप्रयोगेण mahābhiṣekaprayogeṇa
महाभिषेकप्रयोगाभ्याम् mahābhiṣekaprayogābhyām
महाभिषेकप्रयोगैः mahābhiṣekaprayogaiḥ
Dativo महाभिषेकप्रयोगाय mahābhiṣekaprayogāya
महाभिषेकप्रयोगाभ्याम् mahābhiṣekaprayogābhyām
महाभिषेकप्रयोगेभ्यः mahābhiṣekaprayogebhyaḥ
Ablativo महाभिषेकप्रयोगात् mahābhiṣekaprayogāt
महाभिषेकप्रयोगाभ्याम् mahābhiṣekaprayogābhyām
महाभिषेकप्रयोगेभ्यः mahābhiṣekaprayogebhyaḥ
Genitivo महाभिषेकप्रयोगस्य mahābhiṣekaprayogasya
महाभिषेकप्रयोगयोः mahābhiṣekaprayogayoḥ
महाभिषेकप्रयोगाणाम् mahābhiṣekaprayogāṇām
Locativo महाभिषेकप्रयोगे mahābhiṣekaprayoge
महाभिषेकप्रयोगयोः mahābhiṣekaprayogayoḥ
महाभिषेकप्रयोगेषु mahābhiṣekaprayogeṣu