| Singular | Dual | Plural |
Nominativo |
महाभिषेकप्रयोगः
mahābhiṣekaprayogaḥ
|
महाभिषेकप्रयोगौ
mahābhiṣekaprayogau
|
महाभिषेकप्रयोगाः
mahābhiṣekaprayogāḥ
|
Vocativo |
महाभिषेकप्रयोग
mahābhiṣekaprayoga
|
महाभिषेकप्रयोगौ
mahābhiṣekaprayogau
|
महाभिषेकप्रयोगाः
mahābhiṣekaprayogāḥ
|
Acusativo |
महाभिषेकप्रयोगम्
mahābhiṣekaprayogam
|
महाभिषेकप्रयोगौ
mahābhiṣekaprayogau
|
महाभिषेकप्रयोगान्
mahābhiṣekaprayogān
|
Instrumental |
महाभिषेकप्रयोगेण
mahābhiṣekaprayogeṇa
|
महाभिषेकप्रयोगाभ्याम्
mahābhiṣekaprayogābhyām
|
महाभिषेकप्रयोगैः
mahābhiṣekaprayogaiḥ
|
Dativo |
महाभिषेकप्रयोगाय
mahābhiṣekaprayogāya
|
महाभिषेकप्रयोगाभ्याम्
mahābhiṣekaprayogābhyām
|
महाभिषेकप्रयोगेभ्यः
mahābhiṣekaprayogebhyaḥ
|
Ablativo |
महाभिषेकप्रयोगात्
mahābhiṣekaprayogāt
|
महाभिषेकप्रयोगाभ्याम्
mahābhiṣekaprayogābhyām
|
महाभिषेकप्रयोगेभ्यः
mahābhiṣekaprayogebhyaḥ
|
Genitivo |
महाभिषेकप्रयोगस्य
mahābhiṣekaprayogasya
|
महाभिषेकप्रयोगयोः
mahābhiṣekaprayogayoḥ
|
महाभिषेकप्रयोगाणाम्
mahābhiṣekaprayogāṇām
|
Locativo |
महाभिषेकप्रयोगे
mahābhiṣekaprayoge
|
महाभिषेकप्रयोगयोः
mahābhiṣekaprayogayoḥ
|
महाभिषेकप्रयोगेषु
mahābhiṣekaprayogeṣu
|