Sanskrit tools

Sanskrit declension


Declension of महाभूमिका mahābhūmikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभूमिका mahābhūmikā
महाभूमिके mahābhūmike
महाभूमिकाः mahābhūmikāḥ
Vocative महाभूमिके mahābhūmike
महाभूमिके mahābhūmike
महाभूमिकाः mahābhūmikāḥ
Accusative महाभूमिकाम् mahābhūmikām
महाभूमिके mahābhūmike
महाभूमिकाः mahābhūmikāḥ
Instrumental महाभूमिकया mahābhūmikayā
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकाभिः mahābhūmikābhiḥ
Dative महाभूमिकायै mahābhūmikāyai
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकाभ्यः mahābhūmikābhyaḥ
Ablative महाभूमिकायाः mahābhūmikāyāḥ
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकाभ्यः mahābhūmikābhyaḥ
Genitive महाभूमिकायाः mahābhūmikāyāḥ
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकानाम् mahābhūmikānām
Locative महाभूमिकायाम् mahābhūmikāyām
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकासु mahābhūmikāsu