| Singular | Dual | Plural |
Nominative |
महाभूमिका
mahābhūmikā
|
महाभूमिके
mahābhūmike
|
महाभूमिकाः
mahābhūmikāḥ
|
Vocative |
महाभूमिके
mahābhūmike
|
महाभूमिके
mahābhūmike
|
महाभूमिकाः
mahābhūmikāḥ
|
Accusative |
महाभूमिकाम्
mahābhūmikām
|
महाभूमिके
mahābhūmike
|
महाभूमिकाः
mahābhūmikāḥ
|
Instrumental |
महाभूमिकया
mahābhūmikayā
|
महाभूमिकाभ्याम्
mahābhūmikābhyām
|
महाभूमिकाभिः
mahābhūmikābhiḥ
|
Dative |
महाभूमिकायै
mahābhūmikāyai
|
महाभूमिकाभ्याम्
mahābhūmikābhyām
|
महाभूमिकाभ्यः
mahābhūmikābhyaḥ
|
Ablative |
महाभूमिकायाः
mahābhūmikāyāḥ
|
महाभूमिकाभ्याम्
mahābhūmikābhyām
|
महाभूमिकाभ्यः
mahābhūmikābhyaḥ
|
Genitive |
महाभूमिकायाः
mahābhūmikāyāḥ
|
महाभूमिकयोः
mahābhūmikayoḥ
|
महाभूमिकानाम्
mahābhūmikānām
|
Locative |
महाभूमिकायाम्
mahābhūmikāyām
|
महाभूमिकयोः
mahābhūmikayoḥ
|
महाभूमिकासु
mahābhūmikāsu
|