| Singular | Dual | Plural |
Nominativo |
महाभूमिका
mahābhūmikā
|
महाभूमिके
mahābhūmike
|
महाभूमिकाः
mahābhūmikāḥ
|
Vocativo |
महाभूमिके
mahābhūmike
|
महाभूमिके
mahābhūmike
|
महाभूमिकाः
mahābhūmikāḥ
|
Acusativo |
महाभूमिकाम्
mahābhūmikām
|
महाभूमिके
mahābhūmike
|
महाभूमिकाः
mahābhūmikāḥ
|
Instrumental |
महाभूमिकया
mahābhūmikayā
|
महाभूमिकाभ्याम्
mahābhūmikābhyām
|
महाभूमिकाभिः
mahābhūmikābhiḥ
|
Dativo |
महाभूमिकायै
mahābhūmikāyai
|
महाभूमिकाभ्याम्
mahābhūmikābhyām
|
महाभूमिकाभ्यः
mahābhūmikābhyaḥ
|
Ablativo |
महाभूमिकायाः
mahābhūmikāyāḥ
|
महाभूमिकाभ्याम्
mahābhūmikābhyām
|
महाभूमिकाभ्यः
mahābhūmikābhyaḥ
|
Genitivo |
महाभूमिकायाः
mahābhūmikāyāḥ
|
महाभूमिकयोः
mahābhūmikayoḥ
|
महाभूमिकानाम्
mahābhūmikānām
|
Locativo |
महाभूमिकायाम्
mahābhūmikāyām
|
महाभूमिकयोः
mahābhūmikayoḥ
|
महाभूमिकासु
mahābhūmikāsu
|