Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभूमिका mahābhūmikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभूमिका mahābhūmikā
महाभूमिके mahābhūmike
महाभूमिकाः mahābhūmikāḥ
Vocativo महाभूमिके mahābhūmike
महाभूमिके mahābhūmike
महाभूमिकाः mahābhūmikāḥ
Acusativo महाभूमिकाम् mahābhūmikām
महाभूमिके mahābhūmike
महाभूमिकाः mahābhūmikāḥ
Instrumental महाभूमिकया mahābhūmikayā
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकाभिः mahābhūmikābhiḥ
Dativo महाभूमिकायै mahābhūmikāyai
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकाभ्यः mahābhūmikābhyaḥ
Ablativo महाभूमिकायाः mahābhūmikāyāḥ
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकाभ्यः mahābhūmikābhyaḥ
Genitivo महाभूमिकायाः mahābhūmikāyāḥ
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकानाम् mahābhūmikānām
Locativo महाभूमिकायाम् mahābhūmikāyām
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकासु mahābhūmikāsu