Sanskrit tools

Sanskrit declension


Declension of महाभोगवती mahābhogavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाभोगवती mahābhogavatī
महाभोगवत्यौ mahābhogavatyau
महाभोगवत्यः mahābhogavatyaḥ
Vocative महाभोगवति mahābhogavati
महाभोगवत्यौ mahābhogavatyau
महाभोगवत्यः mahābhogavatyaḥ
Accusative महाभोगवतीम् mahābhogavatīm
महाभोगवत्यौ mahābhogavatyau
महाभोगवतीः mahābhogavatīḥ
Instrumental महाभोगवत्या mahābhogavatyā
महाभोगवतीभ्याम् mahābhogavatībhyām
महाभोगवतीभिः mahābhogavatībhiḥ
Dative महाभोगवत्यै mahābhogavatyai
महाभोगवतीभ्याम् mahābhogavatībhyām
महाभोगवतीभ्यः mahābhogavatībhyaḥ
Ablative महाभोगवत्याः mahābhogavatyāḥ
महाभोगवतीभ्याम् mahābhogavatībhyām
महाभोगवतीभ्यः mahābhogavatībhyaḥ
Genitive महाभोगवत्याः mahābhogavatyāḥ
महाभोगवत्योः mahābhogavatyoḥ
महाभोगवतीनाम् mahābhogavatīnām
Locative महाभोगवत्याम् mahābhogavatyām
महाभोगवत्योः mahābhogavatyoḥ
महाभोगवतीषु mahābhogavatīṣu