| Singular | Dual | Plural |
Nominativo |
महाभोगवती
mahābhogavatī
|
महाभोगवत्यौ
mahābhogavatyau
|
महाभोगवत्यः
mahābhogavatyaḥ
|
Vocativo |
महाभोगवति
mahābhogavati
|
महाभोगवत्यौ
mahābhogavatyau
|
महाभोगवत्यः
mahābhogavatyaḥ
|
Acusativo |
महाभोगवतीम्
mahābhogavatīm
|
महाभोगवत्यौ
mahābhogavatyau
|
महाभोगवतीः
mahābhogavatīḥ
|
Instrumental |
महाभोगवत्या
mahābhogavatyā
|
महाभोगवतीभ्याम्
mahābhogavatībhyām
|
महाभोगवतीभिः
mahābhogavatībhiḥ
|
Dativo |
महाभोगवत्यै
mahābhogavatyai
|
महाभोगवतीभ्याम्
mahābhogavatībhyām
|
महाभोगवतीभ्यः
mahābhogavatībhyaḥ
|
Ablativo |
महाभोगवत्याः
mahābhogavatyāḥ
|
महाभोगवतीभ्याम्
mahābhogavatībhyām
|
महाभोगवतीभ्यः
mahābhogavatībhyaḥ
|
Genitivo |
महाभोगवत्याः
mahābhogavatyāḥ
|
महाभोगवत्योः
mahābhogavatyoḥ
|
महाभोगवतीनाम्
mahābhogavatīnām
|
Locativo |
महाभोगवत्याम्
mahābhogavatyām
|
महाभोगवत्योः
mahābhogavatyoḥ
|
महाभोगवतीषु
mahābhogavatīṣu
|