Sanskrit tools

Sanskrit declension


Declension of महामणिधर mahāmaṇidhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामणिधरः mahāmaṇidharaḥ
महामणिधरौ mahāmaṇidharau
महामणिधराः mahāmaṇidharāḥ
Vocative महामणिधर mahāmaṇidhara
महामणिधरौ mahāmaṇidharau
महामणिधराः mahāmaṇidharāḥ
Accusative महामणिधरम् mahāmaṇidharam
महामणिधरौ mahāmaṇidharau
महामणिधरान् mahāmaṇidharān
Instrumental महामणिधरेण mahāmaṇidhareṇa
महामणिधराभ्याम् mahāmaṇidharābhyām
महामणिधरैः mahāmaṇidharaiḥ
Dative महामणिधराय mahāmaṇidharāya
महामणिधराभ्याम् mahāmaṇidharābhyām
महामणिधरेभ्यः mahāmaṇidharebhyaḥ
Ablative महामणिधरात् mahāmaṇidharāt
महामणिधराभ्याम् mahāmaṇidharābhyām
महामणिधरेभ्यः mahāmaṇidharebhyaḥ
Genitive महामणिधरस्य mahāmaṇidharasya
महामणिधरयोः mahāmaṇidharayoḥ
महामणिधराणाम् mahāmaṇidharāṇām
Locative महामणिधरे mahāmaṇidhare
महामणिधरयोः mahāmaṇidharayoḥ
महामणिधरेषु mahāmaṇidhareṣu