| Singular | Dual | Plural |
Nominativo |
महामणिधरः
mahāmaṇidharaḥ
|
महामणिधरौ
mahāmaṇidharau
|
महामणिधराः
mahāmaṇidharāḥ
|
Vocativo |
महामणिधर
mahāmaṇidhara
|
महामणिधरौ
mahāmaṇidharau
|
महामणिधराः
mahāmaṇidharāḥ
|
Acusativo |
महामणिधरम्
mahāmaṇidharam
|
महामणिधरौ
mahāmaṇidharau
|
महामणिधरान्
mahāmaṇidharān
|
Instrumental |
महामणिधरेण
mahāmaṇidhareṇa
|
महामणिधराभ्याम्
mahāmaṇidharābhyām
|
महामणिधरैः
mahāmaṇidharaiḥ
|
Dativo |
महामणिधराय
mahāmaṇidharāya
|
महामणिधराभ्याम्
mahāmaṇidharābhyām
|
महामणिधरेभ्यः
mahāmaṇidharebhyaḥ
|
Ablativo |
महामणिधरात्
mahāmaṇidharāt
|
महामणिधराभ्याम्
mahāmaṇidharābhyām
|
महामणिधरेभ्यः
mahāmaṇidharebhyaḥ
|
Genitivo |
महामणिधरस्य
mahāmaṇidharasya
|
महामणिधरयोः
mahāmaṇidharayoḥ
|
महामणिधराणाम्
mahāmaṇidharāṇām
|
Locativo |
महामणिधरे
mahāmaṇidhare
|
महामणिधरयोः
mahāmaṇidharayoḥ
|
महामणिधरेषु
mahāmaṇidhareṣu
|