Herramientas de sánscrito

Declinación del sánscrito


Declinación de महामणिधर mahāmaṇidhara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महामणिधरः mahāmaṇidharaḥ
महामणिधरौ mahāmaṇidharau
महामणिधराः mahāmaṇidharāḥ
Vocativo महामणिधर mahāmaṇidhara
महामणिधरौ mahāmaṇidharau
महामणिधराः mahāmaṇidharāḥ
Acusativo महामणिधरम् mahāmaṇidharam
महामणिधरौ mahāmaṇidharau
महामणिधरान् mahāmaṇidharān
Instrumental महामणिधरेण mahāmaṇidhareṇa
महामणिधराभ्याम् mahāmaṇidharābhyām
महामणिधरैः mahāmaṇidharaiḥ
Dativo महामणिधराय mahāmaṇidharāya
महामणिधराभ्याम् mahāmaṇidharābhyām
महामणिधरेभ्यः mahāmaṇidharebhyaḥ
Ablativo महामणिधरात् mahāmaṇidharāt
महामणिधराभ्याम् mahāmaṇidharābhyām
महामणिधरेभ्यः mahāmaṇidharebhyaḥ
Genitivo महामणिधरस्य mahāmaṇidharasya
महामणिधरयोः mahāmaṇidharayoḥ
महामणिधराणाम् mahāmaṇidharāṇām
Locativo महामणिधरे mahāmaṇidhare
महामणिधरयोः mahāmaṇidharayoḥ
महामणिधरेषु mahāmaṇidhareṣu