Sanskrit tools

Sanskrit declension


Declension of महामातृगणेश्वर mahāmātṛgaṇeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामातृगणेश्वरः mahāmātṛgaṇeśvaraḥ
महामातृगणेश्वरौ mahāmātṛgaṇeśvarau
महामातृगणेश्वराः mahāmātṛgaṇeśvarāḥ
Vocative महामातृगणेश्वर mahāmātṛgaṇeśvara
महामातृगणेश्वरौ mahāmātṛgaṇeśvarau
महामातृगणेश्वराः mahāmātṛgaṇeśvarāḥ
Accusative महामातृगणेश्वरम् mahāmātṛgaṇeśvaram
महामातृगणेश्वरौ mahāmātṛgaṇeśvarau
महामातृगणेश्वरान् mahāmātṛgaṇeśvarān
Instrumental महामातृगणेश्वरेण mahāmātṛgaṇeśvareṇa
महामातृगणेश्वराभ्याम् mahāmātṛgaṇeśvarābhyām
महामातृगणेश्वरैः mahāmātṛgaṇeśvaraiḥ
Dative महामातृगणेश्वराय mahāmātṛgaṇeśvarāya
महामातृगणेश्वराभ्याम् mahāmātṛgaṇeśvarābhyām
महामातृगणेश्वरेभ्यः mahāmātṛgaṇeśvarebhyaḥ
Ablative महामातृगणेश्वरात् mahāmātṛgaṇeśvarāt
महामातृगणेश्वराभ्याम् mahāmātṛgaṇeśvarābhyām
महामातृगणेश्वरेभ्यः mahāmātṛgaṇeśvarebhyaḥ
Genitive महामातृगणेश्वरस्य mahāmātṛgaṇeśvarasya
महामातृगणेश्वरयोः mahāmātṛgaṇeśvarayoḥ
महामातृगणेश्वराणाम् mahāmātṛgaṇeśvarāṇām
Locative महामातृगणेश्वरे mahāmātṛgaṇeśvare
महामातृगणेश्वरयोः mahāmātṛgaṇeśvarayoḥ
महामातृगणेश्वरेषु mahāmātṛgaṇeśvareṣu