| Singular | Dual | Plural |
Nominativo |
महामातृगणेश्वरः
mahāmātṛgaṇeśvaraḥ
|
महामातृगणेश्वरौ
mahāmātṛgaṇeśvarau
|
महामातृगणेश्वराः
mahāmātṛgaṇeśvarāḥ
|
Vocativo |
महामातृगणेश्वर
mahāmātṛgaṇeśvara
|
महामातृगणेश्वरौ
mahāmātṛgaṇeśvarau
|
महामातृगणेश्वराः
mahāmātṛgaṇeśvarāḥ
|
Acusativo |
महामातृगणेश्वरम्
mahāmātṛgaṇeśvaram
|
महामातृगणेश्वरौ
mahāmātṛgaṇeśvarau
|
महामातृगणेश्वरान्
mahāmātṛgaṇeśvarān
|
Instrumental |
महामातृगणेश्वरेण
mahāmātṛgaṇeśvareṇa
|
महामातृगणेश्वराभ्याम्
mahāmātṛgaṇeśvarābhyām
|
महामातृगणेश्वरैः
mahāmātṛgaṇeśvaraiḥ
|
Dativo |
महामातृगणेश्वराय
mahāmātṛgaṇeśvarāya
|
महामातृगणेश्वराभ्याम्
mahāmātṛgaṇeśvarābhyām
|
महामातृगणेश्वरेभ्यः
mahāmātṛgaṇeśvarebhyaḥ
|
Ablativo |
महामातृगणेश्वरात्
mahāmātṛgaṇeśvarāt
|
महामातृगणेश्वराभ्याम्
mahāmātṛgaṇeśvarābhyām
|
महामातृगणेश्वरेभ्यः
mahāmātṛgaṇeśvarebhyaḥ
|
Genitivo |
महामातृगणेश्वरस्य
mahāmātṛgaṇeśvarasya
|
महामातृगणेश्वरयोः
mahāmātṛgaṇeśvarayoḥ
|
महामातृगणेश्वराणाम्
mahāmātṛgaṇeśvarāṇām
|
Locativo |
महामातृगणेश्वरे
mahāmātṛgaṇeśvare
|
महामातृगणेश्वरयोः
mahāmātṛgaṇeśvarayoḥ
|
महामातृगणेश्वरेषु
mahāmātṛgaṇeśvareṣu
|