Herramientas de sánscrito

Declinación del sánscrito


Declinación de महामातृगणेश्वर mahāmātṛgaṇeśvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महामातृगणेश्वरः mahāmātṛgaṇeśvaraḥ
महामातृगणेश्वरौ mahāmātṛgaṇeśvarau
महामातृगणेश्वराः mahāmātṛgaṇeśvarāḥ
Vocativo महामातृगणेश्वर mahāmātṛgaṇeśvara
महामातृगणेश्वरौ mahāmātṛgaṇeśvarau
महामातृगणेश्वराः mahāmātṛgaṇeśvarāḥ
Acusativo महामातृगणेश्वरम् mahāmātṛgaṇeśvaram
महामातृगणेश्वरौ mahāmātṛgaṇeśvarau
महामातृगणेश्वरान् mahāmātṛgaṇeśvarān
Instrumental महामातृगणेश्वरेण mahāmātṛgaṇeśvareṇa
महामातृगणेश्वराभ्याम् mahāmātṛgaṇeśvarābhyām
महामातृगणेश्वरैः mahāmātṛgaṇeśvaraiḥ
Dativo महामातृगणेश्वराय mahāmātṛgaṇeśvarāya
महामातृगणेश्वराभ्याम् mahāmātṛgaṇeśvarābhyām
महामातृगणेश्वरेभ्यः mahāmātṛgaṇeśvarebhyaḥ
Ablativo महामातृगणेश्वरात् mahāmātṛgaṇeśvarāt
महामातृगणेश्वराभ्याम् mahāmātṛgaṇeśvarābhyām
महामातृगणेश्वरेभ्यः mahāmātṛgaṇeśvarebhyaḥ
Genitivo महामातृगणेश्वरस्य mahāmātṛgaṇeśvarasya
महामातृगणेश्वरयोः mahāmātṛgaṇeśvarayoḥ
महामातृगणेश्वराणाम् mahāmātṛgaṇeśvarāṇām
Locativo महामातृगणेश्वरे mahāmātṛgaṇeśvare
महामातृगणेश्वरयोः mahāmātṛgaṇeśvarayoḥ
महामातृगणेश्वरेषु mahāmātṛgaṇeśvareṣu