| Singular | Dual | Plural |
Nominative |
महाहेमवती
mahāhemavatī
|
महाहेमवत्यौ
mahāhemavatyau
|
महाहेमवत्यः
mahāhemavatyaḥ
|
Vocative |
महाहेमवति
mahāhemavati
|
महाहेमवत्यौ
mahāhemavatyau
|
महाहेमवत्यः
mahāhemavatyaḥ
|
Accusative |
महाहेमवतीम्
mahāhemavatīm
|
महाहेमवत्यौ
mahāhemavatyau
|
महाहेमवतीः
mahāhemavatīḥ
|
Instrumental |
महाहेमवत्या
mahāhemavatyā
|
महाहेमवतीभ्याम्
mahāhemavatībhyām
|
महाहेमवतीभिः
mahāhemavatībhiḥ
|
Dative |
महाहेमवत्यै
mahāhemavatyai
|
महाहेमवतीभ्याम्
mahāhemavatībhyām
|
महाहेमवतीभ्यः
mahāhemavatībhyaḥ
|
Ablative |
महाहेमवत्याः
mahāhemavatyāḥ
|
महाहेमवतीभ्याम्
mahāhemavatībhyām
|
महाहेमवतीभ्यः
mahāhemavatībhyaḥ
|
Genitive |
महाहेमवत्याः
mahāhemavatyāḥ
|
महाहेमवत्योः
mahāhemavatyoḥ
|
महाहेमवतीनाम्
mahāhemavatīnām
|
Locative |
महाहेमवत्याम्
mahāhemavatyām
|
महाहेमवत्योः
mahāhemavatyoḥ
|
महाहेमवतीषु
mahāhemavatīṣu
|