| Singular | Dual | Plural |
Nominativo |
महाहेमवती
mahāhemavatī
|
महाहेमवत्यौ
mahāhemavatyau
|
महाहेमवत्यः
mahāhemavatyaḥ
|
Vocativo |
महाहेमवति
mahāhemavati
|
महाहेमवत्यौ
mahāhemavatyau
|
महाहेमवत्यः
mahāhemavatyaḥ
|
Acusativo |
महाहेमवतीम्
mahāhemavatīm
|
महाहेमवत्यौ
mahāhemavatyau
|
महाहेमवतीः
mahāhemavatīḥ
|
Instrumental |
महाहेमवत्या
mahāhemavatyā
|
महाहेमवतीभ्याम्
mahāhemavatībhyām
|
महाहेमवतीभिः
mahāhemavatībhiḥ
|
Dativo |
महाहेमवत्यै
mahāhemavatyai
|
महाहेमवतीभ्याम्
mahāhemavatībhyām
|
महाहेमवतीभ्यः
mahāhemavatībhyaḥ
|
Ablativo |
महाहेमवत्याः
mahāhemavatyāḥ
|
महाहेमवतीभ्याम्
mahāhemavatībhyām
|
महाहेमवतीभ्यः
mahāhemavatībhyaḥ
|
Genitivo |
महाहेमवत्याः
mahāhemavatyāḥ
|
महाहेमवत्योः
mahāhemavatyoḥ
|
महाहेमवतीनाम्
mahāhemavatīnām
|
Locativo |
महाहेमवत्याम्
mahāhemavatyām
|
महाहेमवत्योः
mahāhemavatyoḥ
|
महाहेमवतीषु
mahāhemavatīṣu
|