Sanskrit tools

Sanskrit declension


Declension of महेन्द्रवारुणी mahendravāruṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महेन्द्रवारुणी mahendravāruṇī
महेन्द्रवारुण्यौ mahendravāruṇyau
महेन्द्रवारुण्यः mahendravāruṇyaḥ
Vocative महेन्द्रवारुणि mahendravāruṇi
महेन्द्रवारुण्यौ mahendravāruṇyau
महेन्द्रवारुण्यः mahendravāruṇyaḥ
Accusative महेन्द्रवारुणीम् mahendravāruṇīm
महेन्द्रवारुण्यौ mahendravāruṇyau
महेन्द्रवारुणीः mahendravāruṇīḥ
Instrumental महेन्द्रवारुण्या mahendravāruṇyā
महेन्द्रवारुणीभ्याम् mahendravāruṇībhyām
महेन्द्रवारुणीभिः mahendravāruṇībhiḥ
Dative महेन्द्रवारुण्यै mahendravāruṇyai
महेन्द्रवारुणीभ्याम् mahendravāruṇībhyām
महेन्द्रवारुणीभ्यः mahendravāruṇībhyaḥ
Ablative महेन्द्रवारुण्याः mahendravāruṇyāḥ
महेन्द्रवारुणीभ्याम् mahendravāruṇībhyām
महेन्द्रवारुणीभ्यः mahendravāruṇībhyaḥ
Genitive महेन्द्रवारुण्याः mahendravāruṇyāḥ
महेन्द्रवारुण्योः mahendravāruṇyoḥ
महेन्द्रवारुणीनाम् mahendravāruṇīnām
Locative महेन्द्रवारुण्याम् mahendravāruṇyām
महेन्द्रवारुण्योः mahendravāruṇyoḥ
महेन्द्रवारुणीषु mahendravāruṇīṣu