Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महेन्द्रवारुणी mahendravāruṇī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo महेन्द्रवारुणी mahendravāruṇī
महेन्द्रवारुण्यौ mahendravāruṇyau
महेन्द्रवारुण्यः mahendravāruṇyaḥ
Vocativo महेन्द्रवारुणि mahendravāruṇi
महेन्द्रवारुण्यौ mahendravāruṇyau
महेन्द्रवारुण्यः mahendravāruṇyaḥ
Acusativo महेन्द्रवारुणीम् mahendravāruṇīm
महेन्द्रवारुण्यौ mahendravāruṇyau
महेन्द्रवारुणीः mahendravāruṇīḥ
Instrumental महेन्द्रवारुण्या mahendravāruṇyā
महेन्द्रवारुणीभ्याम् mahendravāruṇībhyām
महेन्द्रवारुणीभिः mahendravāruṇībhiḥ
Dativo महेन्द्रवारुण्यै mahendravāruṇyai
महेन्द्रवारुणीभ्याम् mahendravāruṇībhyām
महेन्द्रवारुणीभ्यः mahendravāruṇībhyaḥ
Ablativo महेन्द्रवारुण्याः mahendravāruṇyāḥ
महेन्द्रवारुणीभ्याम् mahendravāruṇībhyām
महेन्द्रवारुणीभ्यः mahendravāruṇībhyaḥ
Genitivo महेन्द्रवारुण्याः mahendravāruṇyāḥ
महेन्द्रवारुण्योः mahendravāruṇyoḥ
महेन्द्रवारुणीनाम् mahendravāruṇīnām
Locativo महेन्द्रवारुण्याम् mahendravāruṇyām
महेन्द्रवारुण्योः mahendravāruṇyoḥ
महेन्द्रवारुणीषु mahendravāruṇīṣu