| Singular | Dual | Plural |
Nominative |
मितभाषित्री
mitabhāṣitrī
|
मितभाषित्र्यौ
mitabhāṣitryau
|
मितभाषित्र्यः
mitabhāṣitryaḥ
|
Vocative |
मितभाषित्रि
mitabhāṣitri
|
मितभाषित्र्यौ
mitabhāṣitryau
|
मितभाषित्र्यः
mitabhāṣitryaḥ
|
Accusative |
मितभाषित्रीम्
mitabhāṣitrīm
|
मितभाषित्र्यौ
mitabhāṣitryau
|
मितभाषित्रीः
mitabhāṣitrīḥ
|
Instrumental |
मितभाषित्र्या
mitabhāṣitryā
|
मितभाषित्रीभ्याम्
mitabhāṣitrībhyām
|
मितभाषित्रीभिः
mitabhāṣitrībhiḥ
|
Dative |
मितभाषित्र्यै
mitabhāṣitryai
|
मितभाषित्रीभ्याम्
mitabhāṣitrībhyām
|
मितभाषित्रीभ्यः
mitabhāṣitrībhyaḥ
|
Ablative |
मितभाषित्र्याः
mitabhāṣitryāḥ
|
मितभाषित्रीभ्याम्
mitabhāṣitrībhyām
|
मितभाषित्रीभ्यः
mitabhāṣitrībhyaḥ
|
Genitive |
मितभाषित्र्याः
mitabhāṣitryāḥ
|
मितभाषित्र्योः
mitabhāṣitryoḥ
|
मितभाषित्रीणाम्
mitabhāṣitrīṇām
|
Locative |
मितभाषित्र्याम्
mitabhāṣitryām
|
मितभाषित्र्योः
mitabhāṣitryoḥ
|
मितभाषित्रीषु
mitabhāṣitrīṣu
|