Sanskrit tools

Sanskrit declension


Declension of मितभाषित्री mitabhāṣitrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मितभाषित्री mitabhāṣitrī
मितभाषित्र्यौ mitabhāṣitryau
मितभाषित्र्यः mitabhāṣitryaḥ
Vocative मितभाषित्रि mitabhāṣitri
मितभाषित्र्यौ mitabhāṣitryau
मितभाषित्र्यः mitabhāṣitryaḥ
Accusative मितभाषित्रीम् mitabhāṣitrīm
मितभाषित्र्यौ mitabhāṣitryau
मितभाषित्रीः mitabhāṣitrīḥ
Instrumental मितभाषित्र्या mitabhāṣitryā
मितभाषित्रीभ्याम् mitabhāṣitrībhyām
मितभाषित्रीभिः mitabhāṣitrībhiḥ
Dative मितभाषित्र्यै mitabhāṣitryai
मितभाषित्रीभ्याम् mitabhāṣitrībhyām
मितभाषित्रीभ्यः mitabhāṣitrībhyaḥ
Ablative मितभाषित्र्याः mitabhāṣitryāḥ
मितभाषित्रीभ्याम् mitabhāṣitrībhyām
मितभाषित्रीभ्यः mitabhāṣitrībhyaḥ
Genitive मितभाषित्र्याः mitabhāṣitryāḥ
मितभाषित्र्योः mitabhāṣitryoḥ
मितभाषित्रीणाम् mitabhāṣitrīṇām
Locative मितभाषित्र्याम् mitabhāṣitryām
मितभाषित्र्योः mitabhāṣitryoḥ
मितभाषित्रीषु mitabhāṣitrīṣu