| Singular | Dual | Plural |
Nominativo |
मितभाषित्री
mitabhāṣitrī
|
मितभाषित्र्यौ
mitabhāṣitryau
|
मितभाषित्र्यः
mitabhāṣitryaḥ
|
Vocativo |
मितभाषित्रि
mitabhāṣitri
|
मितभाषित्र्यौ
mitabhāṣitryau
|
मितभाषित्र्यः
mitabhāṣitryaḥ
|
Acusativo |
मितभाषित्रीम्
mitabhāṣitrīm
|
मितभाषित्र्यौ
mitabhāṣitryau
|
मितभाषित्रीः
mitabhāṣitrīḥ
|
Instrumental |
मितभाषित्र्या
mitabhāṣitryā
|
मितभाषित्रीभ्याम्
mitabhāṣitrībhyām
|
मितभाषित्रीभिः
mitabhāṣitrībhiḥ
|
Dativo |
मितभाषित्र्यै
mitabhāṣitryai
|
मितभाषित्रीभ्याम्
mitabhāṣitrībhyām
|
मितभाषित्रीभ्यः
mitabhāṣitrībhyaḥ
|
Ablativo |
मितभाषित्र्याः
mitabhāṣitryāḥ
|
मितभाषित्रीभ्याम्
mitabhāṣitrībhyām
|
मितभाषित्रीभ्यः
mitabhāṣitrībhyaḥ
|
Genitivo |
मितभाषित्र्याः
mitabhāṣitryāḥ
|
मितभाषित्र्योः
mitabhāṣitryoḥ
|
मितभाषित्रीणाम्
mitabhāṣitrīṇām
|
Locativo |
मितभाषित्र्याम्
mitabhāṣitryām
|
मितभाषित्र्योः
mitabhāṣitryoḥ
|
मितभाषित्रीषु
mitabhāṣitrīṣu
|