Sanskrit tools

Sanskrit declension


Declension of मितभुक्ता mitabhuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितभुक्ता mitabhuktā
मितभुक्ते mitabhukte
मितभुक्ताः mitabhuktāḥ
Vocative मितभुक्ते mitabhukte
मितभुक्ते mitabhukte
मितभुक्ताः mitabhuktāḥ
Accusative मितभुक्ताम् mitabhuktām
मितभुक्ते mitabhukte
मितभुक्ताः mitabhuktāḥ
Instrumental मितभुक्तया mitabhuktayā
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्ताभिः mitabhuktābhiḥ
Dative मितभुक्तायै mitabhuktāyai
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्ताभ्यः mitabhuktābhyaḥ
Ablative मितभुक्तायाः mitabhuktāyāḥ
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्ताभ्यः mitabhuktābhyaḥ
Genitive मितभुक्तायाः mitabhuktāyāḥ
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तानाम् mitabhuktānām
Locative मितभुक्तायाम् mitabhuktāyām
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तासु mitabhuktāsu