| Singular | Dual | Plural |
Nominativo |
मितभुक्ता
mitabhuktā
|
मितभुक्ते
mitabhukte
|
मितभुक्ताः
mitabhuktāḥ
|
Vocativo |
मितभुक्ते
mitabhukte
|
मितभुक्ते
mitabhukte
|
मितभुक्ताः
mitabhuktāḥ
|
Acusativo |
मितभुक्ताम्
mitabhuktām
|
मितभुक्ते
mitabhukte
|
मितभुक्ताः
mitabhuktāḥ
|
Instrumental |
मितभुक्तया
mitabhuktayā
|
मितभुक्ताभ्याम्
mitabhuktābhyām
|
मितभुक्ताभिः
mitabhuktābhiḥ
|
Dativo |
मितभुक्तायै
mitabhuktāyai
|
मितभुक्ताभ्याम्
mitabhuktābhyām
|
मितभुक्ताभ्यः
mitabhuktābhyaḥ
|
Ablativo |
मितभुक्तायाः
mitabhuktāyāḥ
|
मितभुक्ताभ्याम्
mitabhuktābhyām
|
मितभुक्ताभ्यः
mitabhuktābhyaḥ
|
Genitivo |
मितभुक्तायाः
mitabhuktāyāḥ
|
मितभुक्तयोः
mitabhuktayoḥ
|
मितभुक्तानाम्
mitabhuktānām
|
Locativo |
मितभुक्तायाम्
mitabhuktāyām
|
मितभुक्तयोः
mitabhuktayoḥ
|
मितभुक्तासु
mitabhuktāsu
|