Herramientas de sánscrito

Declinación del sánscrito


Declinación de मितभुक्ता mitabhuktā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मितभुक्ता mitabhuktā
मितभुक्ते mitabhukte
मितभुक्ताः mitabhuktāḥ
Vocativo मितभुक्ते mitabhukte
मितभुक्ते mitabhukte
मितभुक्ताः mitabhuktāḥ
Acusativo मितभुक्ताम् mitabhuktām
मितभुक्ते mitabhukte
मितभुक्ताः mitabhuktāḥ
Instrumental मितभुक्तया mitabhuktayā
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्ताभिः mitabhuktābhiḥ
Dativo मितभुक्तायै mitabhuktāyai
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्ताभ्यः mitabhuktābhyaḥ
Ablativo मितभुक्तायाः mitabhuktāyāḥ
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्ताभ्यः mitabhuktābhyaḥ
Genitivo मितभुक्तायाः mitabhuktāyāḥ
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तानाम् mitabhuktānām
Locativo मितभुक्तायाम् mitabhuktāyām
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तासु mitabhuktāsu