Sanskrit tools

Sanskrit declension


Declension of मित्रद्वेषिणी mitradveṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मित्रद्वेषिणी mitradveṣiṇī
मित्रद्वेषिण्यौ mitradveṣiṇyau
मित्रद्वेषिण्यः mitradveṣiṇyaḥ
Vocative मित्रद्वेषिणि mitradveṣiṇi
मित्रद्वेषिण्यौ mitradveṣiṇyau
मित्रद्वेषिण्यः mitradveṣiṇyaḥ
Accusative मित्रद्वेषिणीम् mitradveṣiṇīm
मित्रद्वेषिण्यौ mitradveṣiṇyau
मित्रद्वेषिणीः mitradveṣiṇīḥ
Instrumental मित्रद्वेषिण्या mitradveṣiṇyā
मित्रद्वेषिणीभ्याम् mitradveṣiṇībhyām
मित्रद्वेषिणीभिः mitradveṣiṇībhiḥ
Dative मित्रद्वेषिण्यै mitradveṣiṇyai
मित्रद्वेषिणीभ्याम् mitradveṣiṇībhyām
मित्रद्वेषिणीभ्यः mitradveṣiṇībhyaḥ
Ablative मित्रद्वेषिण्याः mitradveṣiṇyāḥ
मित्रद्वेषिणीभ्याम् mitradveṣiṇībhyām
मित्रद्वेषिणीभ्यः mitradveṣiṇībhyaḥ
Genitive मित्रद्वेषिण्याः mitradveṣiṇyāḥ
मित्रद्वेषिण्योः mitradveṣiṇyoḥ
मित्रद्वेषिणीनाम् mitradveṣiṇīnām
Locative मित्रद्वेषिण्याम् mitradveṣiṇyām
मित्रद्वेषिण्योः mitradveṣiṇyoḥ
मित्रद्वेषिणीषु mitradveṣiṇīṣu