| Singular | Dual | Plural |
Nominativo |
मित्रद्वेषिणी
mitradveṣiṇī
|
मित्रद्वेषिण्यौ
mitradveṣiṇyau
|
मित्रद्वेषिण्यः
mitradveṣiṇyaḥ
|
Vocativo |
मित्रद्वेषिणि
mitradveṣiṇi
|
मित्रद्वेषिण्यौ
mitradveṣiṇyau
|
मित्रद्वेषिण्यः
mitradveṣiṇyaḥ
|
Acusativo |
मित्रद्वेषिणीम्
mitradveṣiṇīm
|
मित्रद्वेषिण्यौ
mitradveṣiṇyau
|
मित्रद्वेषिणीः
mitradveṣiṇīḥ
|
Instrumental |
मित्रद्वेषिण्या
mitradveṣiṇyā
|
मित्रद्वेषिणीभ्याम्
mitradveṣiṇībhyām
|
मित्रद्वेषिणीभिः
mitradveṣiṇībhiḥ
|
Dativo |
मित्रद्वेषिण्यै
mitradveṣiṇyai
|
मित्रद्वेषिणीभ्याम्
mitradveṣiṇībhyām
|
मित्रद्वेषिणीभ्यः
mitradveṣiṇībhyaḥ
|
Ablativo |
मित्रद्वेषिण्याः
mitradveṣiṇyāḥ
|
मित्रद्वेषिणीभ्याम्
mitradveṣiṇībhyām
|
मित्रद्वेषिणीभ्यः
mitradveṣiṇībhyaḥ
|
Genitivo |
मित्रद्वेषिण्याः
mitradveṣiṇyāḥ
|
मित्रद्वेषिण्योः
mitradveṣiṇyoḥ
|
मित्रद्वेषिणीनाम्
mitradveṣiṇīnām
|
Locativo |
मित्रद्वेषिण्याम्
mitradveṣiṇyām
|
मित्रद्वेषिण्योः
mitradveṣiṇyoḥ
|
मित्रद्वेषिणीषु
mitradveṣiṇīṣu
|