Sanskrit tools

Sanskrit declension


Declension of मिथःकृत्य mithaḥkṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मिथःकृत्यम् mithaḥkṛtyam
मिथःकृत्ये mithaḥkṛtye
मिथःकृत्यानि mithaḥkṛtyāni
Vocative मिथःकृत्य mithaḥkṛtya
मिथःकृत्ये mithaḥkṛtye
मिथःकृत्यानि mithaḥkṛtyāni
Accusative मिथःकृत्यम् mithaḥkṛtyam
मिथःकृत्ये mithaḥkṛtye
मिथःकृत्यानि mithaḥkṛtyāni
Instrumental मिथःकृत्येन mithaḥkṛtyena
मिथःकृत्याभ्याम् mithaḥkṛtyābhyām
मिथःकृत्यैः mithaḥkṛtyaiḥ
Dative मिथःकृत्याय mithaḥkṛtyāya
मिथःकृत्याभ्याम् mithaḥkṛtyābhyām
मिथःकृत्येभ्यः mithaḥkṛtyebhyaḥ
Ablative मिथःकृत्यात् mithaḥkṛtyāt
मिथःकृत्याभ्याम् mithaḥkṛtyābhyām
मिथःकृत्येभ्यः mithaḥkṛtyebhyaḥ
Genitive मिथःकृत्यस्य mithaḥkṛtyasya
मिथःकृत्ययोः mithaḥkṛtyayoḥ
मिथःकृत्यानाम् mithaḥkṛtyānām
Locative मिथःकृत्ये mithaḥkṛtye
मिथःकृत्ययोः mithaḥkṛtyayoḥ
मिथःकृत्येषु mithaḥkṛtyeṣu