| Singular | Dual | Plural |
Nominativo |
मिथःकृत्यम्
mithaḥkṛtyam
|
मिथःकृत्ये
mithaḥkṛtye
|
मिथःकृत्यानि
mithaḥkṛtyāni
|
Vocativo |
मिथःकृत्य
mithaḥkṛtya
|
मिथःकृत्ये
mithaḥkṛtye
|
मिथःकृत्यानि
mithaḥkṛtyāni
|
Acusativo |
मिथःकृत्यम्
mithaḥkṛtyam
|
मिथःकृत्ये
mithaḥkṛtye
|
मिथःकृत्यानि
mithaḥkṛtyāni
|
Instrumental |
मिथःकृत्येन
mithaḥkṛtyena
|
मिथःकृत्याभ्याम्
mithaḥkṛtyābhyām
|
मिथःकृत्यैः
mithaḥkṛtyaiḥ
|
Dativo |
मिथःकृत्याय
mithaḥkṛtyāya
|
मिथःकृत्याभ्याम्
mithaḥkṛtyābhyām
|
मिथःकृत्येभ्यः
mithaḥkṛtyebhyaḥ
|
Ablativo |
मिथःकृत्यात्
mithaḥkṛtyāt
|
मिथःकृत्याभ्याम्
mithaḥkṛtyābhyām
|
मिथःकृत्येभ्यः
mithaḥkṛtyebhyaḥ
|
Genitivo |
मिथःकृत्यस्य
mithaḥkṛtyasya
|
मिथःकृत्ययोः
mithaḥkṛtyayoḥ
|
मिथःकृत्यानाम्
mithaḥkṛtyānām
|
Locativo |
मिथःकृत्ये
mithaḥkṛtye
|
मिथःकृत्ययोः
mithaḥkṛtyayoḥ
|
मिथःकृत्येषु
mithaḥkṛtyeṣu
|