Herramientas de sánscrito

Declinación del sánscrito


Declinación de मिथःकृत्य mithaḥkṛtya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मिथःकृत्यम् mithaḥkṛtyam
मिथःकृत्ये mithaḥkṛtye
मिथःकृत्यानि mithaḥkṛtyāni
Vocativo मिथःकृत्य mithaḥkṛtya
मिथःकृत्ये mithaḥkṛtye
मिथःकृत्यानि mithaḥkṛtyāni
Acusativo मिथःकृत्यम् mithaḥkṛtyam
मिथःकृत्ये mithaḥkṛtye
मिथःकृत्यानि mithaḥkṛtyāni
Instrumental मिथःकृत्येन mithaḥkṛtyena
मिथःकृत्याभ्याम् mithaḥkṛtyābhyām
मिथःकृत्यैः mithaḥkṛtyaiḥ
Dativo मिथःकृत्याय mithaḥkṛtyāya
मिथःकृत्याभ्याम् mithaḥkṛtyābhyām
मिथःकृत्येभ्यः mithaḥkṛtyebhyaḥ
Ablativo मिथःकृत्यात् mithaḥkṛtyāt
मिथःकृत्याभ्याम् mithaḥkṛtyābhyām
मिथःकृत्येभ्यः mithaḥkṛtyebhyaḥ
Genitivo मिथःकृत्यस्य mithaḥkṛtyasya
मिथःकृत्ययोः mithaḥkṛtyayoḥ
मिथःकृत्यानाम् mithaḥkṛtyānām
Locativo मिथःकृत्ये mithaḥkṛtye
मिथःकृत्ययोः mithaḥkṛtyayoḥ
मिथःकृत्येषु mithaḥkṛtyeṣu