Sanskrit tools

Sanskrit declension


Declension of यज्ञोपवीतधारणमन्त्र yajñopavītadhāraṇamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञोपवीतधारणमन्त्रः yajñopavītadhāraṇamantraḥ
यज्ञोपवीतधारणमन्त्रौ yajñopavītadhāraṇamantrau
यज्ञोपवीतधारणमन्त्राः yajñopavītadhāraṇamantrāḥ
Vocative यज्ञोपवीतधारणमन्त्र yajñopavītadhāraṇamantra
यज्ञोपवीतधारणमन्त्रौ yajñopavītadhāraṇamantrau
यज्ञोपवीतधारणमन्त्राः yajñopavītadhāraṇamantrāḥ
Accusative यज्ञोपवीतधारणमन्त्रम् yajñopavītadhāraṇamantram
यज्ञोपवीतधारणमन्त्रौ yajñopavītadhāraṇamantrau
यज्ञोपवीतधारणमन्त्रान् yajñopavītadhāraṇamantrān
Instrumental यज्ञोपवीतधारणमन्त्रेण yajñopavītadhāraṇamantreṇa
यज्ञोपवीतधारणमन्त्राभ्याम् yajñopavītadhāraṇamantrābhyām
यज्ञोपवीतधारणमन्त्रैः yajñopavītadhāraṇamantraiḥ
Dative यज्ञोपवीतधारणमन्त्राय yajñopavītadhāraṇamantrāya
यज्ञोपवीतधारणमन्त्राभ्याम् yajñopavītadhāraṇamantrābhyām
यज्ञोपवीतधारणमन्त्रेभ्यः yajñopavītadhāraṇamantrebhyaḥ
Ablative यज्ञोपवीतधारणमन्त्रात् yajñopavītadhāraṇamantrāt
यज्ञोपवीतधारणमन्त्राभ्याम् yajñopavītadhāraṇamantrābhyām
यज्ञोपवीतधारणमन्त्रेभ्यः yajñopavītadhāraṇamantrebhyaḥ
Genitive यज्ञोपवीतधारणमन्त्रस्य yajñopavītadhāraṇamantrasya
यज्ञोपवीतधारणमन्त्रयोः yajñopavītadhāraṇamantrayoḥ
यज्ञोपवीतधारणमन्त्राणाम् yajñopavītadhāraṇamantrāṇām
Locative यज्ञोपवीतधारणमन्त्रे yajñopavītadhāraṇamantre
यज्ञोपवीतधारणमन्त्रयोः yajñopavītadhāraṇamantrayoḥ
यज्ञोपवीतधारणमन्त्रेषु yajñopavītadhāraṇamantreṣu