Herramientas de sánscrito

Declinación del sánscrito


Declinación de यज्ञोपवीतधारणमन्त्र yajñopavītadhāraṇamantra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo यज्ञोपवीतधारणमन्त्रः yajñopavītadhāraṇamantraḥ
यज्ञोपवीतधारणमन्त्रौ yajñopavītadhāraṇamantrau
यज्ञोपवीतधारणमन्त्राः yajñopavītadhāraṇamantrāḥ
Vocativo यज्ञोपवीतधारणमन्त्र yajñopavītadhāraṇamantra
यज्ञोपवीतधारणमन्त्रौ yajñopavītadhāraṇamantrau
यज्ञोपवीतधारणमन्त्राः yajñopavītadhāraṇamantrāḥ
Acusativo यज्ञोपवीतधारणमन्त्रम् yajñopavītadhāraṇamantram
यज्ञोपवीतधारणमन्त्रौ yajñopavītadhāraṇamantrau
यज्ञोपवीतधारणमन्त्रान् yajñopavītadhāraṇamantrān
Instrumental यज्ञोपवीतधारणमन्त्रेण yajñopavītadhāraṇamantreṇa
यज्ञोपवीतधारणमन्त्राभ्याम् yajñopavītadhāraṇamantrābhyām
यज्ञोपवीतधारणमन्त्रैः yajñopavītadhāraṇamantraiḥ
Dativo यज्ञोपवीतधारणमन्त्राय yajñopavītadhāraṇamantrāya
यज्ञोपवीतधारणमन्त्राभ्याम् yajñopavītadhāraṇamantrābhyām
यज्ञोपवीतधारणमन्त्रेभ्यः yajñopavītadhāraṇamantrebhyaḥ
Ablativo यज्ञोपवीतधारणमन्त्रात् yajñopavītadhāraṇamantrāt
यज्ञोपवीतधारणमन्त्राभ्याम् yajñopavītadhāraṇamantrābhyām
यज्ञोपवीतधारणमन्त्रेभ्यः yajñopavītadhāraṇamantrebhyaḥ
Genitivo यज्ञोपवीतधारणमन्त्रस्य yajñopavītadhāraṇamantrasya
यज्ञोपवीतधारणमन्त्रयोः yajñopavītadhāraṇamantrayoḥ
यज्ञोपवीतधारणमन्त्राणाम् yajñopavītadhāraṇamantrāṇām
Locativo यज्ञोपवीतधारणमन्त्रे yajñopavītadhāraṇamantre
यज्ञोपवीतधारणमन्त्रयोः yajñopavītadhāraṇamantrayoḥ
यज्ञोपवीतधारणमन्त्रेषु yajñopavītadhāraṇamantreṣu